Original

तौ गत्वा धृतराष्ट्रस्य गृहं शक्रगृहोपमम् ।ददृशाते महाराज धृतराष्ट्रं जनेश्वरम् ॥ २५ ॥

Segmented

तौ गत्वा धृतराष्ट्रस्य गृहम् शक्र-गृह-उपमम् ददृशाते महा-राज धृतराष्ट्रम् जनेश्वरम्

Analysis

Word Lemma Parse
तौ तद् pos=n,g=m,c=1,n=d
गत्वा गम् pos=vi
धृतराष्ट्रस्य धृतराष्ट्र pos=n,g=m,c=6,n=s
गृहम् गृह pos=n,g=n,c=2,n=s
शक्र शक्र pos=n,comp=y
गृह गृह pos=n,comp=y
उपमम् उपम pos=a,g=n,c=2,n=s
ददृशाते दृश् pos=v,p=3,n=d,l=lit
महा महत् pos=a,comp=y
राज राज pos=n,g=m,c=8,n=s
धृतराष्ट्रम् धृतराष्ट्र pos=n,g=m,c=2,n=s
जनेश्वरम् जनेश्वर pos=n,g=m,c=2,n=s