Original

अहं च प्रीयमाणेन त्वया देवकिनन्दन ।यदुक्तस्तत्करिष्यामि न हि मेऽत्र विचारणा ॥ २१ ॥

Segmented

अहम् च प्रीयमाणेन त्वया देवकी-नन्दन यद् उक्तवान् तत् करिष्यामि न हि मे ऽत्र विचारणा

Analysis

Word Lemma Parse
अहम् मद् pos=n,g=,c=1,n=s
pos=i
प्रीयमाणेन प्री pos=va,g=m,c=3,n=s,f=part
त्वया त्वद् pos=n,g=,c=3,n=s
देवकी देवकी pos=n,comp=y
नन्दन नन्दन pos=n,g=m,c=8,n=s
यद् यद् pos=n,g=n,c=2,n=s
उक्तवान् वच् pos=va,g=m,c=1,n=s,f=part
तत् तद् pos=n,g=n,c=2,n=s
करिष्यामि कृ pos=v,p=1,n=s,l=lrt
pos=i
हि हि pos=i
मे मद् pos=n,g=,c=6,n=s
ऽत्र अत्र pos=i
विचारणा विचारणा pos=n,g=f,c=1,n=s