Original

भवता तत्कृतं कर्म येनावाप्तो जयो मया ।दुर्योधनस्य संग्रामे तव बुद्धिपराक्रमैः ॥ १९ ॥

Segmented

भवता तत् कृतम् कर्म येन अवाप्तः जयो मया दुर्योधनस्य संग्रामे तव बुद्धि-पराक्रमैः

Analysis

Word Lemma Parse
भवता भवत् pos=a,g=m,c=3,n=s
तत् तद् pos=n,g=n,c=1,n=s
कृतम् कृ pos=va,g=n,c=1,n=s,f=part
कर्म कर्मन् pos=n,g=n,c=1,n=s
येन यद् pos=n,g=n,c=3,n=s
अवाप्तः अवाप् pos=va,g=m,c=1,n=s,f=part
जयो जय pos=n,g=m,c=1,n=s
मया मद् pos=n,g=,c=3,n=s
दुर्योधनस्य दुर्योधन pos=n,g=m,c=6,n=s
संग्रामे संग्राम pos=n,g=m,c=7,n=s
तव त्वद् pos=n,g=,c=6,n=s
बुद्धि बुद्धि pos=n,comp=y
पराक्रमैः पराक्रम pos=n,g=m,c=3,n=p