Original

एतत्सर्वमहं सम्यगाचरिष्ये जनार्दन ।इदं चाद्भुतमत्यर्थं कृतमस्मत्प्रियेप्सया ॥ १७ ॥

Segmented

एतत् सर्वम् अहम् सम्यग् आचरिष्ये जनार्दन इदम् च अद्भुतम् अत्यर्थम् कृतम् मद्-प्रिय-ईप्सया

Analysis

Word Lemma Parse
एतत् एतद् pos=n,g=n,c=2,n=s
सर्वम् सर्व pos=n,g=n,c=2,n=s
अहम् मद् pos=n,g=,c=1,n=s
सम्यग् सम्यक् pos=i
आचरिष्ये आचर् pos=v,p=1,n=s,l=lrt
जनार्दन जनार्दन pos=n,g=m,c=8,n=s
इदम् इदम् pos=n,g=n,c=1,n=s
pos=i
अद्भुतम् अद्भुत pos=a,g=n,c=1,n=s
अत्यर्थम् अत्यर्थम् pos=i
कृतम् कृ pos=va,g=n,c=1,n=s,f=part
मद् मद् pos=n,comp=y
प्रिय प्रिय pos=a,comp=y
ईप्सया ईप्सा pos=n,g=f,c=3,n=s