Original

त्वयि सर्वं समासक्तं त्वमेवैको जनेश्वरः ।यच्चानुग्रहसंयुक्तमेतदुक्तं त्वयानघ ॥ १६ ॥

Segmented

त्वयि सर्वम् समासक्तम् त्वम् एव एकः जन-ईश्वरः यत् च अनुग्रह-संयुक्तम् एतद् उक्तम् त्वया अनघ

Analysis

Word Lemma Parse
त्वयि त्वद् pos=n,g=,c=7,n=s
सर्वम् सर्व pos=n,g=n,c=1,n=s
समासक्तम् समासञ्ज् pos=va,g=n,c=1,n=s,f=part
त्वम् त्वद् pos=n,g=,c=1,n=s
एव एव pos=i
एकः एक pos=n,g=m,c=1,n=s
जन जन pos=n,comp=y
ईश्वरः ईश्वर pos=n,g=m,c=1,n=s
यत् यद् pos=n,g=n,c=1,n=s
pos=i
अनुग्रह अनुग्रह pos=n,comp=y
संयुक्तम् संयुज् pos=va,g=n,c=1,n=s,f=part
एतद् एतद् pos=n,g=n,c=1,n=s
उक्तम् वच् pos=va,g=n,c=1,n=s,f=part
त्वया त्वद् pos=n,g=,c=3,n=s
अनघ अनघ pos=a,g=m,c=8,n=s