Original

सुदीर्घेणापि कालेन न ते शक्या गुणा मया ।आत्मा च परमो वक्तुं नमस्ते नलिनेक्षण ॥ १४ ॥

Segmented

सु दीर्घेण अपि कालेन न ते शक्या गुणा मया आत्मा च परमो वक्तुम् नमः ते नलिन-ईक्षणैः

Analysis

Word Lemma Parse
सु सु pos=i
दीर्घेण दीर्घ pos=a,g=m,c=3,n=s
अपि अपि pos=i
कालेन काल pos=n,g=m,c=3,n=s
pos=i
ते त्वद् pos=n,g=,c=6,n=s
शक्या शक्य pos=a,g=m,c=1,n=p
गुणा गुण pos=n,g=m,c=1,n=p
मया मद् pos=n,g=,c=3,n=s
आत्मा आत्मन् pos=n,g=m,c=1,n=s
pos=i
परमो परम pos=a,g=m,c=1,n=s
वक्तुम् वच् pos=vi
नमः नमस् pos=n,g=n,c=1,n=s
ते त्वद् pos=n,g=,c=6,n=s
नलिन नलिन pos=n,comp=y
ईक्षणैः ईक्षण pos=n,g=m,c=8,n=s