Original

रतिस्तुष्टिर्धृतिः क्षान्तिस्त्वयि चेदं चराचरम् ।त्वमेवेह युगान्तेषु निधनं प्रोच्यसेऽनघ ॥ १३ ॥

Segmented

रतिः तुष्टिः धृतिः क्षान्तिः त्वे च इदम् चराचरम् त्वम् एव इह युग-अन्तेषु निधनम् प्रोच्यसे ऽनघ

Analysis

Word Lemma Parse
रतिः रति pos=n,g=f,c=1,n=s
तुष्टिः तुष्टि pos=n,g=f,c=1,n=s
धृतिः धृति pos=n,g=f,c=1,n=s
क्षान्तिः क्षान्ति pos=n,g=f,c=1,n=s
त्वे त्वद् pos=n,g=,c=7,n=s
pos=i
इदम् इदम् pos=n,g=n,c=1,n=s
चराचरम् चराचर pos=n,g=n,c=1,n=s
त्वम् त्वद् pos=n,g=,c=1,n=s
एव एव pos=i
इह इह pos=i
युग युग pos=n,comp=y
अन्तेषु अन्त pos=n,g=m,c=7,n=p
निधनम् निधन pos=n,g=n,c=1,n=s
प्रोच्यसे प्रवच् pos=v,p=2,n=s,l=lat
ऽनघ अनघ pos=a,g=m,c=8,n=s