Original

प्राणो वायुः सततगः क्रोधो मृत्युः सनातनः ।प्रसादे चापि पद्मा श्रीर्नित्यं त्वयि महामते ॥ १२ ॥

Segmented

प्राणो वायुः सतत-गः क्रोधो मृत्युः सनातनः प्रसादे च अपि पद्मा श्रीः नित्यम् त्वयि महामते

Analysis

Word Lemma Parse
प्राणो प्राण pos=n,g=m,c=1,n=s
वायुः वायु pos=n,g=m,c=1,n=s
सतत सतत pos=a,comp=y
गः pos=a,g=m,c=1,n=s
क्रोधो क्रोध pos=n,g=m,c=1,n=s
मृत्युः मृत्यु pos=n,g=m,c=1,n=s
सनातनः सनातन pos=a,g=m,c=1,n=s
प्रसादे प्रसाद pos=n,g=m,c=7,n=s
pos=i
अपि अपि pos=i
पद्मा पद्मा pos=n,g=f,c=1,n=s
श्रीः श्री pos=n,g=f,c=1,n=s
नित्यम् नित्यम् pos=i
त्वयि त्वद् pos=n,g=,c=7,n=s
महामते महामति pos=a,g=m,c=8,n=s