Original

पृथिवीं चान्तरिक्षं च तथा स्थावरजङ्गमम् ।हसितं तेऽमला ज्योत्स्ना ऋतवश्चेन्द्रियान्वयाः ॥ ११ ॥

Segmented

पृथिवीम् च अन्तरिक्षम् च तथा स्थावर-जङ्गमम् हसितम् ते ऽमला ज्योत्स्ना ऋतवः च इन्द्रिय-अन्वयाः

Analysis

Word Lemma Parse
पृथिवीम् पृथिवी pos=n,g=f,c=2,n=s
pos=i
अन्तरिक्षम् अन्तरिक्ष pos=n,g=n,c=2,n=s
pos=i
तथा तथा pos=i
स्थावर स्थावर pos=a,comp=y
जङ्गमम् जङ्गम pos=a,g=n,c=2,n=s
हसितम् हसित pos=n,g=n,c=1,n=s
ते त्वद् pos=n,g=,c=6,n=s
ऽमला अमल pos=a,g=f,c=1,n=s
ज्योत्स्ना ज्योत्स्ना pos=n,g=f,c=1,n=s
ऋतवः ऋतु pos=n,g=m,c=1,n=p
pos=i
इन्द्रिय इन्द्रिय pos=n,comp=y
अन्वयाः अन्वय pos=n,g=m,c=1,n=p