Original

त्वयि सर्वमिदं विश्वं यदिदं स्थाणुजङ्गमम् ।त्वं हि सर्वं विकुरुषे भूतग्रामं सनातनम् ॥ १० ॥

Segmented

त्वयि सर्वम् इदम् विश्वम् यद् इदम् स्थाणु-जंगमम् त्वम् हि सर्वम् विकुरुषे भूत-ग्रामम् सनातनम्

Analysis

Word Lemma Parse
त्वयि त्वद् pos=n,g=,c=7,n=s
सर्वम् सर्व pos=n,g=n,c=1,n=s
इदम् इदम् pos=n,g=n,c=1,n=s
विश्वम् विश्व pos=n,g=n,c=1,n=s
यद् यद् pos=n,g=n,c=1,n=s
इदम् इदम् pos=n,g=n,c=1,n=s
स्थाणु स्थाणु pos=a,comp=y
जंगमम् जङ्गम pos=a,g=n,c=1,n=s
त्वम् त्वद् pos=n,g=,c=1,n=s
हि हि pos=i
सर्वम् सर्व pos=n,g=m,c=2,n=s
विकुरुषे विकृ pos=v,p=2,n=s,l=lat
भूत भूत pos=n,comp=y
ग्रामम् ग्राम pos=n,g=m,c=2,n=s
सनातनम् सनातन pos=a,g=m,c=2,n=s