Original

वैशंपायन उवाच ।ततोऽभ्यचोदयत्कृष्णो युज्यतामिति दारुकम् ।मुहूर्तादिव चाचष्ट युक्तमित्येव दारुकः ॥ १ ॥

Segmented

वैशंपायन उवाच ततो ऽभ्यचोदयत् कृष्णो युज्यताम् इति दारुकम् मुहूर्ताद् इव च आचष्ट युक्तम् इति एव दारुकः

Analysis

Word Lemma Parse
वैशंपायन वैशम्पायन pos=n,g=m,c=1,n=s
उवाच वच् pos=v,p=3,n=s,l=lit
ततो ततस् pos=i
ऽभ्यचोदयत् अभिचोदय् pos=v,p=3,n=s,l=lan
कृष्णो कृष्ण pos=n,g=m,c=1,n=s
युज्यताम् युज् pos=v,p=3,n=s,l=lot
इति इति pos=i
दारुकम् दारुक pos=n,g=m,c=2,n=s
मुहूर्ताद् मुहूर्त pos=n,g=n,c=5,n=s
इव इव pos=i
pos=i
आचष्ट आचक्ष् pos=v,p=3,n=s,l=lan
युक्तम् युज् pos=va,g=n,c=1,n=s,f=part
इति इति pos=i
एव एव pos=i
दारुकः दारुक pos=n,g=m,c=1,n=s