Original

आजीवः सर्वभूतानां सर्वप्राणभृतां गतिः ।एतद्ब्रह्मवनं नित्यं यस्मिंश्चरति क्षेत्रवित् ॥ ९ ॥

Segmented

आजीवः सर्व-भूतानाम् सर्व-प्राणभृताम् गतिः एतद् ब्रह्म-वनम् नित्यम् यस्मिन् चरति क्षेत्रवित्

Analysis

Word Lemma Parse
आजीवः आजीव pos=n,g=m,c=1,n=s
सर्व सर्व pos=n,comp=y
भूतानाम् भूत pos=n,g=n,c=6,n=p
सर्व सर्व pos=n,comp=y
प्राणभृताम् प्राणभृत् pos=a,g=m,c=6,n=p
गतिः गति pos=n,g=f,c=1,n=s
एतद् एतद् pos=n,g=n,c=1,n=s
ब्रह्म ब्रह्मन् pos=n,comp=y
वनम् वन pos=n,g=n,c=1,n=s
नित्यम् नित्यम् pos=i
यस्मिन् यद् pos=n,g=n,c=7,n=s
चरति चर् pos=v,p=3,n=s,l=lat
क्षेत्रवित् क्षेत्रविद् pos=n,g=m,c=1,n=s