Original

नदीपर्वतजालैश्च सर्वतः परिभूषितम् ।विविधाभिस्तथाद्भिश्च सततं समलंकृतम् ॥ ८ ॥

Segmented

नदी-पर्वत-जालैः च सर्वतः परिभूषितम् विविधाभिस् तथाद्भिः च सततम्

Analysis

Word Lemma Parse
नदी नदी pos=n,comp=y
पर्वत पर्वत pos=n,comp=y
जालैः जाल pos=n,g=n,c=3,n=p
pos=i
सर्वतः सर्वतस् pos=i
परिभूषितम् परिभूष् pos=va,g=n,c=1,n=s,f=part
विविधाभिस् विविध pos=a,g=f,c=3,n=p
तथाद्भिः pos=i
सततम् pos=i
सततम् समलंकृ pos=va,g=n,c=1,n=s,f=part