Original

एवं यो वेत्ति विद्वान्वै सदा ब्रह्ममयं रथम् ।स धीरः सर्वलोकेषु न मोहमधिगच्छति ॥ ६ ॥

Segmented

एवम् यो वेत्ति विद्वान् वै सदा ब्रह्म-मयम् रथम् स धीरः सर्व-लोकेषु न मोहम् अधिगच्छति

Analysis

Word Lemma Parse
एवम् एवम् pos=i
यो यद् pos=n,g=m,c=1,n=s
वेत्ति विद् pos=v,p=3,n=s,l=lat
विद्वान् विद्वस् pos=a,g=m,c=1,n=s
वै वै pos=i
सदा सदा pos=i
ब्रह्म ब्रह्मन् pos=n,comp=y
मयम् मय pos=a,g=m,c=2,n=s
रथम् रथ pos=n,g=m,c=2,n=s
तद् pos=n,g=m,c=1,n=s
धीरः धीर pos=a,g=m,c=1,n=s
सर्व सर्व pos=n,comp=y
लोकेषु लोक pos=n,g=m,c=7,n=p
pos=i
मोहम् मोह pos=n,g=m,c=2,n=s
अधिगच्छति अधिगम् pos=v,p=3,n=s,l=lat