Original

समेत्य तत्र राजानं धर्मात्मानं युधिष्ठिरम् ।समनुज्ञाप्य दुर्धर्षं स्वां पुरीं यातुमर्हसि ॥ ५१ ॥

Segmented

समेत्य तत्र राजानम् धर्म-आत्मानम् युधिष्ठिरम् समनुज्ञाप्य दुर्धर्षम् स्वाम् पुरीम् यातुम् अर्हसि

Analysis

Word Lemma Parse
समेत्य समे pos=vi
तत्र तत्र pos=i
राजानम् राजन् pos=n,g=m,c=2,n=s
धर्म धर्म pos=n,comp=y
आत्मानम् आत्मन् pos=n,g=m,c=2,n=s
युधिष्ठिरम् युधिष्ठिर pos=n,g=m,c=2,n=s
समनुज्ञाप्य समनुज्ञापय् pos=vi
दुर्धर्षम् दुर्धर्ष pos=a,g=m,c=2,n=s
स्वाम् स्व pos=a,g=f,c=2,n=s
पुरीम् पुरी pos=n,g=f,c=2,n=s
यातुम् या pos=vi
अर्हसि अर्ह् pos=v,p=2,n=s,l=lat