Original

वैशंपायन उवाच ।इत्युक्तवचनं कृष्णं प्रत्युवाच धनंजयः ।गच्छावो नगरं कृष्ण गजसाह्वयमद्य वै ॥ ५० ॥

Segmented

वैशंपायन उवाच इति उक्त-वचनम् कृष्णम् प्रत्युवाच धनंजयः गच्छावो नगरम् कृष्ण गजसाह्वयम् अद्य वै

Analysis

Word Lemma Parse
वैशंपायन वैशम्पायन pos=n,g=m,c=1,n=s
उवाच वच् pos=v,p=3,n=s,l=lit
इति इति pos=i
उक्त वच् pos=va,comp=y,f=part
वचनम् वचन pos=n,g=m,c=2,n=s
कृष्णम् कृष्ण pos=n,g=m,c=2,n=s
प्रत्युवाच प्रतिवच् pos=v,p=3,n=s,l=lit
धनंजयः धनंजय pos=n,g=m,c=1,n=s
गच्छावो गम् pos=v,p=1,n=d,l=lat
नगरम् नगर pos=n,g=n,c=2,n=s
कृष्ण कृष्ण pos=n,g=m,c=8,n=s
गजसाह्वयम् गजसाह्वय pos=n,g=n,c=2,n=s
अद्य अद्य pos=i
वै वै pos=i