Original

मया तु भरतश्रेष्ठ चिरदृष्टः पिता विभो ।तमहं द्रष्टुमिच्छामि संमते तव फल्गुन ॥ ४९ ॥

Segmented

मया तु भरत-श्रेष्ठ चिर-दृष्टः पिता विभो तम् अहम् द्रष्टुम् इच्छामि संमते तव फल्गुन

Analysis

Word Lemma Parse
मया मद् pos=n,g=,c=3,n=s
तु तु pos=i
भरत भरत pos=n,comp=y
श्रेष्ठ श्रेष्ठ pos=a,g=m,c=8,n=s
चिर चिर pos=a,comp=y
दृष्टः दृश् pos=va,g=m,c=1,n=s,f=part
पिता पितृ pos=n,g=m,c=1,n=s
विभो विभु pos=a,g=m,c=8,n=s
तम् तद् pos=n,g=m,c=2,n=s
अहम् मद् pos=n,g=,c=1,n=s
द्रष्टुम् दृश् pos=vi
इच्छामि इष् pos=v,p=1,n=s,l=lat
संमते सम्मन् pos=va,g=n,c=7,n=s,f=part
तव त्वद् pos=n,g=,c=6,n=s
फल्गुन फल्गुन pos=n,g=m,c=8,n=s