Original

पूर्वमप्येतदेवोक्तं युद्धकाल उपस्थिते ।मया तव महाबाहो तस्मादत्र मनः कुरु ॥ ४८ ॥

Segmented

पूर्वम् अपि एतत् एव उक्तम् युद्ध-काले उपस्थिते मया तव महा-बाहो तस्माद् अत्र मनः कुरु

Analysis

Word Lemma Parse
पूर्वम् पूर्वम् pos=i
अपि अपि pos=i
एतत् एतद् pos=n,g=n,c=1,n=s
एव एव pos=i
उक्तम् वच् pos=va,g=n,c=1,n=s,f=part
युद्ध युद्ध pos=n,comp=y
काले काल pos=n,g=m,c=7,n=s
उपस्थिते उपस्था pos=va,g=m,c=7,n=s,f=part
मया मद् pos=n,g=,c=3,n=s
तव त्वद् pos=n,g=,c=6,n=s
महा महत् pos=a,comp=y
बाहो बाहु pos=n,g=m,c=8,n=s
तस्माद् तस्मात् pos=i
अत्र अत्र pos=i
मनः मनस् pos=n,g=n,c=2,n=s
कुरु कृ pos=v,p=2,n=s,l=lot