Original

ततस्त्वं सम्यगाचीर्णे धर्मेऽस्मिन्कुरुनन्दन ।सर्वपापविशुद्धात्मा मोक्षं प्राप्स्यसि केवलम् ॥ ४७ ॥

Segmented

ततस् त्वम् सम्यग् आचीर्णे धर्मे ऽस्मिन् कुरु-नन्दन सर्व-पाप-विशुद्ध-आत्मा मोक्षम् प्राप्स्यसि केवलम्

Analysis

Word Lemma Parse
ततस् ततस् pos=i
त्वम् त्वद् pos=n,g=,c=1,n=s
सम्यग् सम्यक् pos=i
आचीर्णे आचर् pos=va,g=m,c=7,n=s,f=part
धर्मे धर्म pos=n,g=m,c=7,n=s
ऽस्मिन् इदम् pos=n,g=m,c=7,n=s
कुरु कुरु pos=n,comp=y
नन्दन नन्दन pos=n,g=m,c=8,n=s
सर्व सर्व pos=n,comp=y
पाप पाप pos=n,comp=y
विशुद्ध विशुध् pos=va,comp=y,f=part
आत्मा आत्मन् pos=n,g=m,c=1,n=s
मोक्षम् मोक्ष pos=n,g=m,c=2,n=s
प्राप्स्यसि प्राप् pos=v,p=2,n=s,l=lrt
केवलम् केवल pos=a,g=m,c=2,n=s