Original

मयि चेदस्ति ते प्रीतिर्नित्यं कुरुकुलोद्वह ।अध्यात्ममेतच्छ्रुत्वा त्वं सम्यगाचर सुव्रत ॥ ४६ ॥

Segmented

मयि चेद् अस्ति ते प्रीतिः नित्यम् कुरु-कुल-उद्वहैः अध्यात्मम् एतत् श्रुत्वा त्वम् सम्यग् आचर सुव्रत

Analysis

Word Lemma Parse
मयि मद् pos=n,g=,c=7,n=s
चेद् चेद् pos=i
अस्ति अस् pos=v,p=3,n=s,l=lat
ते त्वद् pos=n,g=,c=6,n=s
प्रीतिः प्रीति pos=n,g=f,c=1,n=s
नित्यम् नित्यम् pos=i
कुरु कुरु pos=n,comp=y
कुल कुल pos=n,comp=y
उद्वहैः उद्वह pos=a,g=m,c=8,n=s
अध्यात्मम् अध्यात्म pos=n,g=n,c=2,n=s
एतत् एतद् pos=n,g=n,c=2,n=s
श्रुत्वा श्रु pos=vi
त्वम् त्वद् pos=n,g=,c=1,n=s
सम्यग् सम्यक् pos=i
आचर आचर् pos=v,p=2,n=s,l=lot
सुव्रत सुव्रत pos=a,g=m,c=8,n=s