Original

वासुदेव उवाच ।अहं गुरुर्महाबाहो मनः शिष्यं च विद्धि मे ।त्वत्प्रीत्या गुह्यमेतच्च कथितं मे धनंजय ॥ ४५ ॥

Segmented

वासुदेव उवाच अहम् गुरुः महा-बाहो मनः शिष्यम् च विद्धि मे त्वद्-प्रीत्या गुह्यम् एतत् च कथितम् मे धनंजय

Analysis

Word Lemma Parse
वासुदेव वासुदेव pos=n,g=m,c=1,n=s
उवाच वच् pos=v,p=3,n=s,l=lit
अहम् मद् pos=n,g=,c=1,n=s
गुरुः गुरु pos=n,g=m,c=1,n=s
महा महत् pos=a,comp=y
बाहो बाहु pos=n,g=m,c=8,n=s
मनः मनस् pos=n,g=n,c=2,n=s
शिष्यम् शिष्य pos=n,g=m,c=2,n=s
pos=i
विद्धि विद् pos=v,p=2,n=s,l=lot
मे मद् pos=n,g=,c=6,n=s
त्वद् त्वद् pos=n,comp=y
प्रीत्या प्रीति pos=n,g=f,c=3,n=s
गुह्यम् गुह्य pos=n,g=n,c=1,n=s
एतत् एतद् pos=n,g=n,c=1,n=s
pos=i
कथितम् कथय् pos=va,g=n,c=1,n=s,f=part
मे मद् pos=n,g=,c=6,n=s
धनंजय धनंजय pos=n,g=m,c=8,n=s