Original

अर्जुन उवाच ।को न्वसौ ब्राह्मणः कृष्ण कश्च शिष्यो जनार्दन ।श्रोतव्यं चेन्मयैतद्वै तत्त्वमाचक्ष्व मे विभो ॥ ४४ ॥

Segmented

अर्जुन उवाच को नु असौ ब्राह्मणः कृष्ण कः च शिष्यो जनार्दन श्रोतव्यम् चेद् मया एतत् वै तत् त्वम् आचक्ष्व मे विभो

Analysis

Word Lemma Parse
अर्जुन अर्जुन pos=n,g=m,c=1,n=s
उवाच वच् pos=v,p=3,n=s,l=lit
को pos=n,g=m,c=1,n=s
नु नु pos=i
असौ अदस् pos=n,g=m,c=1,n=s
ब्राह्मणः ब्राह्मण pos=n,g=m,c=1,n=s
कृष्ण कृष्ण pos=n,g=m,c=8,n=s
कः pos=n,g=m,c=1,n=s
pos=i
शिष्यो शिष्य pos=n,g=m,c=1,n=s
जनार्दन जनार्दन pos=n,g=m,c=8,n=s
श्रोतव्यम् श्रु pos=va,g=n,c=1,n=s,f=krtya
चेद् चेद् pos=i
मया मद् pos=n,g=,c=3,n=s
एतत् एतद् pos=n,g=n,c=1,n=s
वै वै pos=i
तत् तद् pos=n,g=n,c=2,n=s
त्वम् त्वद् pos=n,g=,c=1,n=s
आचक्ष्व आचक्ष् pos=v,p=2,n=s,l=lan
मे मद् pos=n,g=,c=6,n=s
विभो विभु pos=a,g=m,c=8,n=s