Original

कृतकृत्यश्च स तदा शिष्यः कुरुकुलोद्वह ।तत्पदं समनुप्राप्तो यत्र गत्वा न शोचति ॥ ४३ ॥

Segmented

कृतकृत्यः च स तदा शिष्यः कुरु-कुल-उद्वहैः तत् पदम् समनुप्राप्तो यत्र गत्वा न शोचति

Analysis

Word Lemma Parse
कृतकृत्यः कृतकृत्य pos=a,g=m,c=1,n=s
pos=i
तद् pos=n,g=m,c=1,n=s
तदा तदा pos=i
शिष्यः शिष्य pos=n,g=m,c=1,n=s
कुरु कुरु pos=n,comp=y
कुल कुल pos=n,comp=y
उद्वहैः उद्वह pos=a,g=m,c=8,n=s
तत् तद् pos=n,g=n,c=2,n=s
पदम् पद pos=n,g=n,c=2,n=s
समनुप्राप्तो समनुप्राप् pos=va,g=m,c=1,n=s,f=part
यत्र यत्र pos=i
गत्वा गम् pos=vi
pos=i
शोचति शुच् pos=v,p=3,n=s,l=lat