Original

वासुदेव उवाच ।इत्युक्तः स तदा शिष्यो गुरुणा धर्ममुत्तमम् ।चकार सर्वं कौन्तेय ततो मोक्षमवाप्तवान् ॥ ४२ ॥

Segmented

वासुदेव उवाच इति उक्तवान् स तदा शिष्यो गुरुणा धर्मम् उत्तमम् चकार सर्वम् कौन्तेय ततो मोक्षम् अवाप्तवान्

Analysis

Word Lemma Parse
वासुदेव वासुदेव pos=n,g=m,c=1,n=s
उवाच वच् pos=v,p=3,n=s,l=lit
इति इति pos=i
उक्तवान् वच् pos=va,g=m,c=1,n=s,f=part
तद् pos=n,g=m,c=1,n=s
तदा तदा pos=i
शिष्यो शिष्य pos=n,g=m,c=1,n=s
गुरुणा गुरु pos=n,g=m,c=3,n=s
धर्मम् धर्म pos=n,g=m,c=2,n=s
उत्तमम् उत्तम pos=a,g=m,c=2,n=s
चकार कृ pos=v,p=3,n=s,l=lit
सर्वम् सर्व pos=n,g=m,c=2,n=s
कौन्तेय कौन्तेय pos=n,g=m,c=8,n=s
ततो ततस् pos=i
मोक्षम् मोक्ष pos=n,g=m,c=2,n=s
अवाप्तवान् अवाप् pos=va,g=m,c=1,n=s,f=part