Original

त्वमप्येतन्महाभाग यथोक्तं ब्रह्मणो वचः ।सम्यगाचर शुद्धात्मंस्ततः सिद्धिमवाप्स्यसि ॥ ४१ ॥

Segmented

त्वम् अपि एतत् महाभाग यथोक्तम् ब्रह्मणो वचः सम्यग् आचर शुद्ध-आत्मन् ततस् सिद्धिम् अवाप्स्यसि

Analysis

Word Lemma Parse
त्वम् त्वद् pos=n,g=,c=1,n=s
अपि अपि pos=i
एतत् एतद् pos=n,g=n,c=2,n=s
महाभाग महाभाग pos=a,g=m,c=8,n=s
यथोक्तम् यथोक्तम् pos=i
ब्रह्मणो ब्रह्मन् pos=n,g=m,c=6,n=s
वचः वचस् pos=n,g=n,c=2,n=s
सम्यग् सम्यक् pos=i
आचर आचर् pos=v,p=2,n=s,l=lot
शुद्ध शुध् pos=va,comp=y,f=part
आत्मन् आत्मन् pos=n,g=m,c=8,n=s
ततस् ततस् pos=i
सिद्धिम् सिद्धि pos=n,g=f,c=2,n=s
अवाप्स्यसि अवाप् pos=v,p=2,n=s,l=lrt