Original

गुरुरुवाच ।इत्युक्तास्ते तु मुनयो ब्रह्मणा गुरुणा तथा ।कृतवन्तो महात्मानस्ततो लोकानवाप्नुवन् ॥ ४० ॥

Segmented

गुरुः उवाच इति उक्ताः ते तु मुनयो ब्रह्मणा गुरुणा तथा कृतवन्तो महात्मानः ततस् लोकान् अवाप्नुवन्

Analysis

Word Lemma Parse
गुरुः गुरु pos=n,g=m,c=1,n=s
उवाच वच् pos=v,p=3,n=s,l=lit
इति इति pos=i
उक्ताः वच् pos=va,g=m,c=1,n=p,f=part
ते तद् pos=n,g=m,c=1,n=p
तु तु pos=i
मुनयो मुनि pos=n,g=m,c=1,n=p
ब्रह्मणा ब्रह्मन् pos=n,g=m,c=3,n=s
गुरुणा गुरु pos=n,g=m,c=3,n=s
तथा तथा pos=i
कृतवन्तो कृ pos=va,g=m,c=1,n=p,f=part
महात्मानः महात्मन् pos=a,g=m,c=1,n=p
ततस् ततस् pos=i
लोकान् लोक pos=n,g=m,c=2,n=p
अवाप्नुवन् अवाप् pos=v,p=3,n=p,l=lan