Original

महाभूतसमायुक्तं बुद्धिसंयमनं रथम् ।तमारुह्य स भूतात्मा समन्तात्परिधावति ॥ ४ ॥

Segmented

महाभूत-समायुक्तम् बुद्धि-संयमनम् रथम् तम् आरुह्य स भूतात्मा समन्तात् परिधावति

Analysis

Word Lemma Parse
महाभूत महाभूत pos=n,comp=y
समायुक्तम् समायुज् pos=va,g=m,c=2,n=s,f=part
बुद्धि बुद्धि pos=n,comp=y
संयमनम् संयमन pos=n,g=m,c=2,n=s
रथम् रथ pos=n,g=m,c=2,n=s
तम् तद् pos=n,g=m,c=2,n=s
आरुह्य आरुह् pos=vi
तद् pos=n,g=m,c=1,n=s
भूतात्मा भूतात्मन् pos=n,g=m,c=1,n=s
समन्तात् समन्तात् pos=i
परिधावति परिधाव् pos=v,p=3,n=s,l=lat