Original

समेन सर्वभूतेषु निःस्पृहेण निराशिषा ।शक्या गतिरियं गन्तुं सर्वत्र समदर्शिना ॥ ३८ ॥

Segmented

समेन सर्व-भूतेषु निःस्पृहेण शक्या गतिः इयम् गन्तुम् सर्वत्र सम-दर्शिना

Analysis

Word Lemma Parse
समेन सम pos=n,g=m,c=3,n=s
सर्व सर्व pos=n,comp=y
भूतेषु भूत pos=n,g=n,c=7,n=p
निःस्पृहेण निःस्पृह pos=a,g=n,c=3,n=s
शक्या शक्य pos=a,g=f,c=1,n=s
गतिः गति pos=n,g=f,c=1,n=s
इयम् इदम् pos=n,g=f,c=1,n=s
गन्तुम् गम् pos=vi
सर्वत्र सर्वत्र pos=i
सम सम pos=n,comp=y
दर्शिना दर्शिन् pos=a,g=m,c=3,n=s