Original

गतिरेषा तु मुक्तानां ये ज्ञानपरिनिष्ठिताः ।प्रवृत्तयश्च याः सर्वाः पश्यन्ति परिणामजाः ॥ ३६ ॥

Segmented

गतिः एषा तु मुक्तानाम् ये ज्ञान-परिनिष्ठिताः प्रवृत्तयः च याः सर्वाः पश्यन्ति परिणाम-जाः

Analysis

Word Lemma Parse
गतिः गति pos=n,g=f,c=1,n=s
एषा एतद् pos=n,g=f,c=1,n=s
तु तु pos=i
मुक्तानाम् मुच् pos=va,g=m,c=6,n=p,f=part
ये यद् pos=n,g=m,c=1,n=p
ज्ञान ज्ञान pos=n,comp=y
परिनिष्ठिताः परिनिष्ठा pos=va,g=m,c=1,n=p,f=part
प्रवृत्तयः प्रवृत्ति pos=n,g=f,c=1,n=p
pos=i
याः यद् pos=n,g=f,c=1,n=p
सर्वाः सर्व pos=n,g=f,c=1,n=p
पश्यन्ति दृश् pos=v,p=3,n=p,l=lat
परिणाम परिणाम pos=n,comp=y
जाः pos=a,g=m,c=1,n=p