Original

प्रसादेनैव सत्त्वस्य प्रसादं समवाप्नुयात् ।लक्षणं हि प्रसादस्य यथा स्यात्स्वप्नदर्शनम् ॥ ३५ ॥

Segmented

प्रसादेन एव सत्त्वस्य प्रसादम् समवाप्नुयात् लक्षणम् हि प्रसादस्य यथा स्यात् स्वप्न-दर्शनम्

Analysis

Word Lemma Parse
प्रसादेन प्रसाद pos=n,g=m,c=3,n=s
एव एव pos=i
सत्त्वस्य सत्त्व pos=n,g=n,c=6,n=s
प्रसादम् प्रसाद pos=n,g=m,c=2,n=s
समवाप्नुयात् समवाप् pos=v,p=3,n=s,l=vidhilin
लक्षणम् लक्षण pos=n,g=n,c=1,n=s
हि हि pos=i
प्रसादस्य प्रसाद pos=n,g=m,c=6,n=s
यथा यथा pos=i
स्यात् अस् pos=v,p=3,n=s,l=vidhilin
स्वप्न स्वप्न pos=n,comp=y
दर्शनम् दर्शन pos=n,g=n,c=1,n=s