Original

अपोह्य सर्वसंकल्पान्संयम्यात्मानमात्मनि ।स तद्ब्रह्म शुभं वेत्ति यस्माद्भूयो न विद्यते ॥ ३४ ॥

Segmented

अपोह्य सर्व-संकल्पान् संयम्य आत्मानम् आत्मनि स तद् ब्रह्म शुभम् वेत्ति यस्माद् भूयो न विद्यते

Analysis

Word Lemma Parse
अपोह्य अपोह् pos=vi
सर्व सर्व pos=n,comp=y
संकल्पान् संकल्प pos=n,g=m,c=2,n=p
संयम्य संयम् pos=vi
आत्मानम् आत्मन् pos=n,g=m,c=2,n=s
आत्मनि आत्मन् pos=n,g=m,c=7,n=s
तद् pos=n,g=m,c=1,n=s
तद् तद् pos=n,g=n,c=2,n=s
ब्रह्म ब्रह्मन् pos=n,g=n,c=2,n=s
शुभम् शुभ pos=a,g=n,c=2,n=s
वेत्ति विद् pos=v,p=3,n=s,l=lat
यस्माद् यद् pos=n,g=n,c=5,n=s
भूयो भूयस् pos=i
pos=i
विद्यते विद् pos=v,p=3,n=s,l=lat