Original

अपूर्वममृतं नित्यं य एनमविचारिणम् ।य एनं विन्दतेऽऽत्मानमग्राह्यममृताशिनम् ।अग्राह्योऽमृतो भवति य एभिः कारणैर्ध्रुवः ॥ ३३ ॥

Segmented

अपूर्वम् अमृतम् नित्यम् य एनम् अविचारिणम् य एनम् विन्दते ऽऽत्मानम् अमृत-आशिनम् अग्राह्यो ऽमृतो भवति य एभिः कारणैः ध्रुवः

Analysis

Word Lemma Parse
अपूर्वम् अपूर्व pos=a,g=m,c=2,n=s
अमृतम् अमृत pos=a,g=m,c=2,n=s
नित्यम् नित्य pos=a,g=m,c=2,n=s
यद् pos=n,g=m,c=1,n=s
एनम् एनद् pos=n,g=m,c=2,n=s
अविचारिणम् अविचारिन् pos=a,g=m,c=2,n=s
यद् pos=n,g=m,c=1,n=s
एनम् एनद् pos=n,g=m,c=2,n=s
विन्दते विद् pos=v,p=3,n=s,l=lat
ऽऽत्मानम् अग्राह्य pos=a,g=m,c=2,n=s
अमृत अमृत pos=n,comp=y
आशिनम् आशिन् pos=a,g=m,c=2,n=s
अग्राह्यो अग्राह्य pos=a,g=m,c=1,n=s
ऽमृतो अमृत pos=a,g=m,c=1,n=s
भवति भू pos=v,p=3,n=s,l=lat
यद् pos=n,g=m,c=1,n=s
एभिः इदम् pos=n,g=n,c=3,n=p
कारणैः कारण pos=n,g=n,c=3,n=p
ध्रुवः ध्रुव pos=a,g=m,c=1,n=s