Original

तस्मात्कर्मसु निःस्नेहा ये केचित्पारदर्शिनः ।विद्यामयोऽयं पुरुषो न तु कर्ममयः स्मृतः ॥ ३२ ॥

Segmented

तस्मात् कर्मसु निःस्नेहा ये केचित् पार-दर्शिनः विद्या-मयः ऽयम् पुरुषो न तु कर्म-मयः स्मृतः

Analysis

Word Lemma Parse
तस्मात् तस्मात् pos=i
कर्मसु कर्मन् pos=n,g=n,c=7,n=p
निःस्नेहा निःस्नेह pos=a,g=m,c=1,n=p
ये यद् pos=n,g=m,c=1,n=p
केचित् कश्चित् pos=n,g=m,c=1,n=p
पार पार pos=n,comp=y
दर्शिनः दर्शिन् pos=a,g=m,c=1,n=p
विद्या विद्या pos=n,comp=y
मयः मय pos=a,g=m,c=1,n=s
ऽयम् इदम् pos=n,g=m,c=1,n=s
पुरुषो पुरुष pos=n,g=m,c=1,n=s
pos=i
तु तु pos=i
कर्म कर्मन् pos=n,comp=y
मयः मय pos=a,g=m,c=1,n=s
स्मृतः स्मृ pos=va,g=m,c=1,n=s,f=part