Original

कर्मणा जायते जन्तुर्मूर्तिमान्षोडशात्मकः ।पुरुषं सृजतेऽविद्या अग्राह्यममृताशिनम् ॥ ३१ ॥

Segmented

कर्मणा जायते जन्तुः मूर्तिमान् षोडश-आत्मकः पुरुषम् सृजते ऽविद्या अग्राह्यम् अमृत-आशिनम्

Analysis

Word Lemma Parse
कर्मणा कर्मन् pos=n,g=n,c=3,n=s
जायते जन् pos=v,p=3,n=s,l=lat
जन्तुः जन्तु pos=n,g=m,c=1,n=s
मूर्तिमान् मूर्तिमत् pos=a,g=m,c=1,n=s
षोडश षोडशन् pos=a,comp=y
आत्मकः आत्मक pos=a,g=m,c=1,n=s
पुरुषम् पुरुष pos=n,g=m,c=2,n=s
सृजते सृज् pos=v,p=3,n=s,l=lat
ऽविद्या अविद्या pos=n,g=f,c=1,n=s
अग्राह्यम् अग्राह्य pos=a,g=m,c=2,n=s
अमृत अमृत pos=n,comp=y
आशिनम् आशिन् pos=a,g=m,c=2,n=s