Original

कर्म केचित्प्रशंसन्ति मन्दबुद्धितरा नराः ।ये तु बुद्धा महात्मानो न प्रशंसन्ति कर्म ते ॥ ३० ॥

Segmented

कर्म केचित् प्रशंसन्ति मन्दबुद्धितरा नराः ये तु बुद्धा महात्मानो न प्रशंसन्ति कर्म ते

Analysis

Word Lemma Parse
कर्म कर्मन् pos=n,g=n,c=2,n=s
केचित् कश्चित् pos=n,g=m,c=1,n=p
प्रशंसन्ति प्रशंस् pos=v,p=3,n=p,l=lat
मन्दबुद्धितरा मन्दबुद्धितर pos=a,g=m,c=1,n=p
नराः नर pos=n,g=m,c=1,n=p
ये यद् pos=n,g=m,c=1,n=p
तु तु pos=i
बुद्धा बुध् pos=va,g=m,c=1,n=p,f=part
महात्मानो महात्मन् pos=a,g=m,c=1,n=p
pos=i
प्रशंसन्ति प्रशंस् pos=v,p=3,n=p,l=lat
कर्म कर्मन् pos=n,g=n,c=2,n=s
ते तद् pos=n,g=m,c=1,n=p