Original

विमुक्तः सर्वपापेभ्यः सर्वं त्यजति निष्कलः ।क्षेत्रज्ञ इति तं विद्याद्यस्तं वेद स वेदवित् ॥ २६ ॥

Segmented

विमुक्तः सर्व-पापेभ्यः सर्वम् त्यजति निष्कलः क्षेत्रज्ञ इति तम् विद्याद् यः तम् वेद स वेद-विद्

Analysis

Word Lemma Parse
विमुक्तः विमुच् pos=va,g=m,c=1,n=s,f=part
सर्व सर्व pos=n,comp=y
पापेभ्यः पाप pos=n,g=n,c=5,n=p
सर्वम् सर्व pos=n,g=n,c=2,n=s
त्यजति त्यज् pos=v,p=3,n=s,l=lat
निष्कलः निष्कल pos=a,g=m,c=1,n=s
क्षेत्रज्ञ क्षेत्रज्ञ pos=n,g=m,c=1,n=s
इति इति pos=i
तम् तद् pos=n,g=m,c=2,n=s
विद्याद् विद् pos=v,p=3,n=s,l=vidhilin
यः यद् pos=n,g=m,c=1,n=s
तम् तद् pos=n,g=m,c=2,n=s
वेद विद् pos=v,p=3,n=s,l=lit
तद् pos=n,g=m,c=1,n=s
वेद वेद pos=n,comp=y
विद् विद् pos=a,g=m,c=1,n=s