Original

अव्यक्तादेव संभूतः समयज्ञो गतः पुनः ।तमोरजोभ्यां निर्मुक्तः सत्त्वमास्थाय केवलम् ॥ २५ ॥

Segmented

अव्यक्ताद् एव सम्भूतः समय-ज्ञः गतः पुनः तमः-रजस् निर्मुक्तः सत्त्वम् आस्थाय केवलम्

Analysis

Word Lemma Parse
अव्यक्ताद् अव्यक्त pos=n,g=n,c=5,n=s
एव एव pos=i
सम्भूतः सम्भू pos=va,g=m,c=1,n=s,f=part
समय समय pos=n,comp=y
ज्ञः ज्ञ pos=a,g=m,c=1,n=s
गतः गम् pos=va,g=m,c=1,n=s,f=part
पुनः पुनर् pos=i
तमः तमस् pos=n,comp=y
रजस् रजस् pos=n,g=n,c=5,n=d
निर्मुक्तः निर्मुच् pos=va,g=m,c=1,n=s,f=part
सत्त्वम् सत्त्व pos=n,g=n,c=2,n=s
आस्थाय आस्था pos=vi
केवलम् केवल pos=a,g=n,c=2,n=s