Original

ध्यानयोगादुपागम्य निर्ममा निरहंकृताः ।अव्यक्तं प्रविशन्तीह महान्तं लोकमुत्तमम् ॥ २४ ॥

Segmented

ध्यान-योगात् उपागम्य निर्ममा निरहंकृताः अव्यक्तम् प्रविशन्ति इह महान्तम् लोकम् उत्तमम्

Analysis

Word Lemma Parse
ध्यान ध्यान pos=n,comp=y
योगात् योग pos=n,g=m,c=5,n=s
उपागम्य उपागम् pos=vi
निर्ममा निर्मम pos=a,g=m,c=1,n=p
निरहंकृताः निरहंकृत pos=a,g=m,c=1,n=p
अव्यक्तम् अव्यक्त pos=n,g=n,c=2,n=s
प्रविशन्ति प्रविश् pos=v,p=3,n=p,l=lat
इह इह pos=i
महान्तम् महत् pos=a,g=m,c=2,n=s
लोकम् लोक pos=n,g=m,c=2,n=s
उत्तमम् उत्तम pos=a,g=m,c=2,n=s