Original

ध्यानयोगादुपागम्य प्रसन्नमतयः सदा ।सुखोपचयमव्यक्तं प्रविशन्त्यात्मवत्तया ॥ २३ ॥

Segmented

ध्यान-योगात् उपागम्य प्रसन्न-मतयः सदा सुख-उपचयम् अव्यक्तम् प्रविशन्ति आत्मवत्-तया

Analysis

Word Lemma Parse
ध्यान ध्यान pos=n,comp=y
योगात् योग pos=n,g=m,c=5,n=s
उपागम्य उपागम् pos=vi
प्रसन्न प्रसद् pos=va,comp=y,f=part
मतयः मति pos=n,g=m,c=1,n=p
सदा सदा pos=i
सुख सुख pos=n,comp=y
उपचयम् उपचय pos=n,g=n,c=2,n=s
अव्यक्तम् अव्यक्त pos=n,g=n,c=2,n=s
प्रविशन्ति प्रविश् pos=v,p=3,n=p,l=lat
आत्मवत् आत्मवत् pos=a,comp=y
तया ता pos=n,g=f,c=3,n=s