Original

आशीर्युक्तानि कर्माणि कुर्वते ये त्वतन्द्रिताः ।अहंकारसमायुक्तास्ते सकाशे प्रजापतेः ॥ २१ ॥

Segmented

आशिः-युक्तानि कर्माणि कुर्वते ये तु अतन्द्रिताः अहंकार-समायुक्ताः ते सकाशे प्रजापतेः

Analysis

Word Lemma Parse
आशिः आशिस् pos=n,comp=y
युक्तानि युज् pos=va,g=n,c=2,n=p,f=part
कर्माणि कर्मन् pos=n,g=n,c=2,n=p
कुर्वते कृ pos=v,p=3,n=p,l=lat
ये यद् pos=n,g=m,c=1,n=p
तु तु pos=i
अतन्द्रिताः अतन्द्रित pos=a,g=m,c=1,n=p
अहंकार अहंकार pos=n,comp=y
समायुक्ताः समायुज् pos=va,g=m,c=1,n=p,f=part
ते तद् pos=n,g=m,c=1,n=p
सकाशे सकाश pos=n,g=m,c=7,n=s
प्रजापतेः प्रजापति pos=n,g=m,c=6,n=s