Original

तपःपरायणा नित्यं सिध्यन्ते तपसा सदा ।तथैव तपसा देवा महाभागा दिवं गताः ॥ २० ॥

Segmented

तपः-परायणाः नित्यम् सिध्यन्ते तपसा सदा तथा एव तपसा देवा महाभागा दिवम् गताः

Analysis

Word Lemma Parse
तपः तपस् pos=n,comp=y
परायणाः परायण pos=n,g=m,c=1,n=p
नित्यम् नित्यम् pos=i
सिध्यन्ते सिध् pos=v,p=3,n=p,l=lat
तपसा तपस् pos=n,g=n,c=3,n=s
सदा सदा pos=i
तथा तथा pos=i
एव एव pos=i
तपसा तपस् pos=n,g=n,c=3,n=s
देवा देव pos=n,g=m,c=1,n=p
महाभागा महाभाग pos=a,g=m,c=1,n=p
दिवम् दिव् pos=n,g=,c=2,n=s
गताः गम् pos=va,g=m,c=1,n=p,f=part