Original

अधिष्ठाता मनो नित्यं भूतानां महतां तथा ।बुद्धिरैश्वर्यमाचष्टे क्षेत्रज्ञः सर्व उच्यते ॥ २ ॥

Segmented

अधिष्ठाता मनो नित्यम् भूतानाम् महताम् तथा बुद्धिः ऐश्वर्यम् आचष्टे क्षेत्रज्ञः सर्व उच्यते

Analysis

Word Lemma Parse
अधिष्ठाता अधिष्ठातृ pos=a,g=m,c=1,n=s
मनो मनस् pos=n,g=n,c=1,n=s
नित्यम् नित्यम् pos=i
भूतानाम् भूत pos=n,g=n,c=6,n=p
महताम् महत् pos=a,g=n,c=6,n=p
तथा तथा pos=i
बुद्धिः बुद्धि pos=n,g=f,c=1,n=s
ऐश्वर्यम् ऐश्वर्य pos=n,g=n,c=2,n=s
आचष्टे आचक्ष् pos=v,p=3,n=s,l=lat
क्षेत्रज्ञः क्षेत्रज्ञ pos=n,g=m,c=1,n=s
सर्व सर्व pos=n,g=m,c=1,n=s
उच्यते वच् pos=v,p=3,n=s,l=lat