Original

सुरापो ब्रह्महा स्तेयी भ्रूणहा गुरुतल्पगः ।तपसैव सुतप्तेन मुच्यन्ते किल्बिषात्ततः ॥ १८ ॥

Segmented

सुरापो ब्रह्म-हा स्तेयी भ्रूण-हा गुरु-तल्प-गः तपसा एव सु तप्तेन मुच्यन्ते किल्बिषात् ततः

Analysis

Word Lemma Parse
सुरापो सुराप pos=a,g=m,c=1,n=s
ब्रह्म ब्रह्मन् pos=n,comp=y
हा हन् pos=a,g=m,c=1,n=s
स्तेयी स्तेयिन् pos=n,g=m,c=1,n=s
भ्रूण भ्रूण pos=n,comp=y
हा हन् pos=a,g=m,c=1,n=s
गुरु गुरु pos=n,comp=y
तल्प तल्प pos=n,comp=y
गः pos=a,g=m,c=1,n=s
तपसा तपस् pos=n,g=n,c=3,n=s
एव एव pos=i
सु सु pos=i
तप्तेन तप् pos=va,g=n,c=3,n=s,f=part
मुच्यन्ते मुच् pos=v,p=3,n=p,l=lat
किल्बिषात् किल्बिष pos=n,g=n,c=5,n=s
ततः ततस् pos=i