Original

ओषधान्यगदादीनी नानाविद्याश्च सर्वशः ।तपसैव प्रसिध्यन्ति तपोमूलं हि साधनम् ॥ १६ ॥

Segmented

ओषधान्य् नाना विद्याः च नानाविद्याश्च तपसा एव प्रसिध्यन्ति तपः-मूलम् हि साधनम्

Analysis

Word Lemma Parse
ओषधान्य् ओषध pos=n,g=n,c=2,n=p
नाना नाना pos=i
विद्याः विद्या pos=n,g=f,c=2,n=p
pos=i
नानाविद्याश्च सर्वशस् pos=i
तपसा तपस् pos=n,g=n,c=3,n=s
एव एव pos=i
प्रसिध्यन्ति प्रसिध् pos=v,p=3,n=p,l=lat
तपः तपस् pos=n,comp=y
मूलम् मूल pos=n,g=n,c=1,n=s
हि हि pos=i
साधनम् साधन pos=n,g=n,c=1,n=s