Original

तपसश्चानुपूर्व्येण फलमूलाशिनस्तथा ।त्रैलोक्यं तपसा सिद्धाः पश्यन्तीह समाहिताः ॥ १५ ॥

Segmented

तपसः च आनुपूर्व्येण फल-मूल-आशिनः तथा त्रैलोक्यम् तपसा सिद्धाः पश्यन्ति इह समाहिताः

Analysis

Word Lemma Parse
तपसः तपस् pos=n,g=n,c=6,n=s
pos=i
आनुपूर्व्येण आनुपूर्व्य pos=n,g=n,c=3,n=s
फल फल pos=n,comp=y
मूल मूल pos=n,comp=y
आशिनः आशिन् pos=a,g=m,c=1,n=p
तथा तथा pos=i
त्रैलोक्यम् त्रैलोक्य pos=n,g=n,c=2,n=s
तपसा तपस् pos=n,g=n,c=3,n=s
सिद्धाः सिध् pos=va,g=m,c=1,n=p,f=part
पश्यन्ति दृश् pos=v,p=3,n=p,l=lat
इह इह pos=i
समाहिताः समाहित pos=a,g=m,c=1,n=p