Original

प्रजापतिरिदं सर्वं तपसैवासृजत्प्रभुः ।तथैव वेदानृषयस्तपसा प्रतिपेदिरे ॥ १४ ॥

Segmented

प्रजापतिः इदम् सर्वम् तपसा एव सृजत् प्रभुः तथा एव वेदान् ऋषयः तपसा प्रतिपेदिरे

Analysis

Word Lemma Parse
प्रजापतिः प्रजापति pos=n,g=m,c=1,n=s
इदम् इदम् pos=n,g=n,c=2,n=s
सर्वम् सर्व pos=n,g=n,c=2,n=s
तपसा तपस् pos=n,g=n,c=3,n=s
एव एव pos=i
सृजत् सृज् pos=v,p=3,n=s,l=lan
प्रभुः प्रभु pos=a,g=m,c=1,n=s
तथा तथा pos=i
एव एव pos=i
वेदान् वेद pos=n,g=m,c=2,n=p
ऋषयः ऋषि pos=n,g=m,c=1,n=p
तपसा तपस् pos=n,g=n,c=3,n=s
प्रतिपेदिरे प्रतिपद् pos=v,p=3,n=p,l=lit