Original

एते विश्वकृतो विप्रा जायन्ते ह पुनः पुनः ।तेभ्यः प्रसूतास्तेष्वेव महाभूतेषु पञ्चसु ।प्रलीयन्ते यथाकालमूर्मयः सागरे यथा ॥ १२ ॥

Segmented

एते विश्वकृतो विप्रा जायन्ते ह पुनः पुनः तेभ्यः प्रसूताः तेषु एव महाभूतेषु पञ्चसु प्रलीयन्ते यथाकालम् ऊर्मयः सागरे यथा

Analysis

Word Lemma Parse
एते एतद् pos=n,g=m,c=1,n=p
विश्वकृतो विश्वकृत् pos=n,g=m,c=5,n=s
विप्रा विप्र pos=n,g=m,c=1,n=p
जायन्ते जन् pos=v,p=3,n=p,l=lat
pos=i
पुनः पुनर् pos=i
पुनः पुनर् pos=i
तेभ्यः तद् pos=n,g=m,c=5,n=p
प्रसूताः प्रसू pos=va,g=m,c=1,n=p,f=part
तेषु तद् pos=n,g=n,c=7,n=p
एव एव pos=i
महाभूतेषु महाभूत pos=n,g=n,c=7,n=p
पञ्चसु पञ्चन् pos=n,g=n,c=7,n=p
प्रलीयन्ते प्रली pos=v,p=3,n=p,l=lat
यथाकालम् यथाकालम् pos=i
ऊर्मयः ऊर्मि pos=n,g=m,c=1,n=p
सागरे सागर pos=n,g=m,c=7,n=s
यथा यथा pos=i