Original

देवा मनुष्या गन्धर्वाः पिशाचासुरराक्षसाः ।सर्वे स्वभावतः सृष्टा न क्रियाभ्यो न कारणात् ॥ ११ ॥

Segmented

देवा मनुष्या गन्धर्वाः पिशाच-असुर-राक्षसाः सर्वे स्वभावतः सृष्टा न क्रियाभ्यो न कारणात्

Analysis

Word Lemma Parse
देवा देव pos=n,g=m,c=1,n=p
मनुष्या मनुष्य pos=n,g=m,c=1,n=p
गन्धर्वाः गन्धर्व pos=n,g=m,c=1,n=p
पिशाच पिशाच pos=n,comp=y
असुर असुर pos=n,comp=y
राक्षसाः राक्षस pos=n,g=m,c=1,n=p
सर्वे सर्व pos=n,g=m,c=1,n=p
स्वभावतः स्वभाव pos=n,g=m,c=5,n=s
सृष्टा सृज् pos=va,g=m,c=1,n=p,f=part
pos=i
क्रियाभ्यो क्रिया pos=n,g=f,c=5,n=p
pos=i
कारणात् कारण pos=n,g=n,c=5,n=s