Original

लोकेऽस्मिन्यानि भूतानि स्थावराणि चराणि च ।तान्येवाग्रे प्रलीयन्ते पश्चाद्भूतकृता गुणाः ।गुणेभ्यः पञ्चभूतानि एष भूतसमुच्छ्रयः ॥ १० ॥

Segmented

लोके ऽस्मिन् यानि भूतानि स्थावराणि चराणि च तानि एव अग्रे प्रलीयन्ते पश्चाद् भूत-कृतवन्तः गुणाः गुणेभ्यः पञ्चभूतानि एष भूत-समुच्छ्रयः

Analysis

Word Lemma Parse
लोके लोक pos=n,g=m,c=7,n=s
ऽस्मिन् इदम् pos=n,g=m,c=7,n=s
यानि यद् pos=n,g=n,c=1,n=p
भूतानि भूत pos=n,g=n,c=1,n=p
स्थावराणि स्थावर pos=a,g=n,c=1,n=p
चराणि चर pos=a,g=n,c=1,n=p
pos=i
तानि तद् pos=n,g=n,c=1,n=p
एव एव pos=i
अग्रे अग्रे pos=i
प्रलीयन्ते प्रली pos=v,p=3,n=p,l=lat
पश्चाद् पश्चात् pos=i
भूत भूत pos=n,comp=y
कृतवन्तः कृ pos=va,g=m,c=1,n=p,f=part
गुणाः गुण pos=n,g=m,c=1,n=p
गुणेभ्यः गुण pos=n,g=m,c=5,n=p
पञ्चभूतानि पञ्चभूत pos=n,g=n,c=1,n=p
एष एतद् pos=n,g=m,c=1,n=s
भूत भूत pos=n,comp=y
समुच्छ्रयः समुच्छ्रय pos=n,g=m,c=1,n=s