Original

ब्रह्मोवाच ।भूतानामथ पञ्चानां यथैषामीश्वरं मनः ।नियमे च विसर्गे च भूतात्मा मन एव च ॥ १ ॥

Segmented

ब्रह्मा उवाच भूतानाम् अथ पञ्चानाम् यथा एषाम् ईश्वरम् मनः नियमे च विसर्गे च भूतात्मा मन एव च

Analysis

Word Lemma Parse
ब्रह्मा ब्रह्मन् pos=n,g=m,c=1,n=s
उवाच वच् pos=v,p=3,n=s,l=lit
भूतानाम् भूत pos=n,g=n,c=6,n=p
अथ अथ pos=i
पञ्चानाम् पञ्चन् pos=n,g=n,c=6,n=p
यथा यथा pos=i
एषाम् इदम् pos=n,g=n,c=6,n=p
ईश्वरम् ईश्वर pos=a,g=n,c=1,n=s
मनः मनस् pos=n,g=n,c=1,n=s
नियमे नियम pos=n,g=m,c=7,n=s
pos=i
विसर्गे विसर्ग pos=n,g=m,c=7,n=s
pos=i
भूतात्मा भूतात्मन् pos=n,g=m,c=1,n=s
मन मनस् pos=n,g=n,c=1,n=s
एव एव pos=i
pos=i